GURU POOJA: SALUTATIONS TO THE GURU.

 GURU POOJA

SALUTATIONS TO THE GURU


   
In Bharath, before stating any work we offer salutations to the guru/ invoke guru thathvam in us to guide us to doing what is good for us in a given situation of life especially if it is a significant work of life aka what is called as spiritual work.

It is the guru in material world that gives us this guru thathvam and through him we realize the the Supreme lord who gets into teaching mode in the guru thathvam.

We honour and invoke all the guru who have contributed significantly to the moulding of the life and progress of life that we currently are through invocation of Guru Parampara. My gurus till now who have made significant impact in my life is Sadhguru Jaggi Vasudev, Shruthi yoga teacher, Vishwanathan achachan(A great yoga achari/practitioner who led householder life gone now from this world), Sri sri Ravishankar, Sri M, Sree Mahesh Yogi, Sree Brahmananda Saraswati, Swami Asheshanandji associated with Chinmaya Mission, Sree Krishna guru and other teachers that i meet in the world.

A guru pooja compiled from different sources major fromSri Mahesh Yogi to Sadhguru Brahmananda Swaraswati gurudev got through Sadhguru Jaggi Vasudev. Website contennt: paulmason.org.

This and the series of posts i offer to those sincere seekers of truth and yoga in isha yoga and other organized yoga schools who has been disappointed and disenchanted by the vagaries of institutions and life, a heartfelt offering from me to the guru tathvam, teachers and the world. 

As krishna bhaghvath gita starts from the vishadha of his disciple friend Arjuna- 'arjuna vishadha yogam', may people reading this find a way to dispel their 'vishadham'/ depressions in life journey. Samarpanam.


GURU POOJA

                                         आत्म शुद्धि

                    यः स्मरेत्पुंडरीकाक्षं स बाह्याभ्यंतरः शुचिः॥

                    अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपि वा।
                    यः स्मरेत्पुंडरीकाक्षं स बाह्याभ्यंतरः शुचिः॥


आवाहनं INVOCATION

नारायणं पद्मभवं वसिष्ठं शक्तिं च तत्पुत्रपराशरं च।
व्यासं शुकं गौडपदं महान्तं गोविन्दयोगीन्द्रमथास्य शिष्यम्॥

श्री शंकराचार्यमथास्य पद्मपादं च हस्तामलकं च शिष्यम्।
तं त्रोटकं वार्त्तिककारमन्यान् अस्मतगुरून् सन्ततमानतोस्मि॥

श्रुतिस्मृतिपुराणानां आलयं करुणालयं।
नमामि भगवत्पादं शङ्करं लोकशङ्करम्॥

शङ्करं शङ्कराचार्य केशवं बादरायणम्।
सूत्रभाष्यकृतौ वन्दे भगवन्तौ पुनः पुनः॥

यद्‌द्वारे निखिला निलिम्पपरिषत्सिद्धिं विधत्तेऽनिशंश्रीमच्छ्रीलसितं जगद्‌गुरुपदं नत्वात्मतृप्तिं गताः।
लोकाज्ञानपयोदपाटनधुरं श्रीशंकरं शर्मदंब्रह्मानन्दसरस्वतीं गुरुवरं ध्यायामि ज्योतिर्मयं॥५॥

षोडशोपचार पूजन

आवाहनं समर्पयामि श्रीगुरु चरण कमलेभ्यो नमः

आसनं समर्पयामि श्रीगुरु चरण कमलेभ्यो नमः
स्नानं समर्पयामि श्रीगुरु चरण कमलेभ्यो नमः
वस्त्रं समर्पयामि श्रीगुरु चरण कमलेभ्यो नमः
चंदनं समर्पयामि श्रीगुरु चरण कमलेभ्यो नमः
अक्शतान् समर्पयामि श्रीगुरु चरण कमलेभ्यो नमः
पुष्पं समर्पयामि श्रीगुरु चरण कमलेभ्यो नमः
धूपं समर्पयामि श्रीगुरु चरण कमलेभ्यो नमः
दीपं समर्पयामि श्रीगुरु चरण कमलेभ्यो नमः
अच्मनियम् समर्पयामि श्रीगुरु चरण कमलेभ्यो नमः
नैवेद्यं समर्पयामि श्रीगुरु चरण कमलेभ्यो नमः
च्मनीयं समर्पयामि श्रीगुरु चरण कमलेभ्यो नमः
ताम्बूलं समर्पयामि श्रीगुरु चरण कमलेभ्यो नमः
श्री फलं समर्पयामि श्रीगुरु चरण कमलेभ्यो नमः

आरात्रिक्यं ARATI - OFFERING CAMPHOR FLAME

कर्पूरगौरम् करुणावतारम् संसारसारं भुजगेन्द्रहारम्।
सदावसन्तं हृदयारविन्दे भवं भवानी सहितं नमामि॥

आरात्रिक्यं समर्पयामि श्रीगुरु चरण कमलेभ्यो नमः
आच्मनीयं समर्पयामि श्रीगुरु चरण कमलेभ्यो नमः


पुष्पाञ्जलिं 'OFFERING FLOWERS WITH FOLDED HANDS'

गुरुर्ब्रह्मा गुरुर्विष्णुर् गुरुर्देवो महेश्वरः।
गुरुःसाक्षात् परम्ब्रह्म तस्मै श्री गुरवे नमः॥

अखन्दमन्दलकरम् व्याप्तम् येन चरचरम्।
तत्पदम् दर्शितम् येन तस्मै श्री गुरवे नमः॥

[श्री]+ ब्रह्मनन्दम् परम सुखदम् केवलम् ज्ञान्मुर्तिम्।
विश्वातीतं
* गगन सद्रिशम् तत्त्वमस्यादि लक्श्यम्॥

एकम् नित्यम् विमलम् अचलम् सर्वधीसाक्षिभुतम्।
भावातीतम् त्रिगुनसहितम** सद्गुरुम् त्वम् नमामि॥

आज्ञान तिमिरान्धस्य ज्ञानाजन शलकया।
चक्षुरून्मीलितम् येन तस्मै श्री गुरवे नमः॥

पुष्पाञ्जलिं समर्पयामि श्री गुरु चरण कमलेभ्यो नमः


गुरवे सर्व लोकानाम, भिषजे भव रोगिनम,
निधाये सर्व विद्यानम, दक्षिणामूर्तये नम

  श्री गुरुवे नमः


To listen to the audio transcript of the above post, use the below link.




Comments

Popular posts from this blog

GANAPATHI MANTRAS, New update: 15/02/25

GURU PASHUPATI: DISCIPLE OF NAGARAJ MAHAVATHAR GURU BABAJI

BHOJAN MANTRAS: MOST ESSENTIAL IN CREATING YOUR DESTINY