GANAPATHI MANTRAS, New update: 15/02/25

 

(1) PANCHAMUKHI GANAPATI

Meaning of panchamukhi:

the 5 koshas of the human body: annamaya, pranamaya, manomaya, gnanamaya, vignanmaya, anandamaya.

The Ganapati form placed in Devi Mookambika temple in Kollur, Karnataka on banks of Sauparnika  river downhills to Kudajadri hills, Western Ghats by Adi Shankaracharya. A Shakti peeeth and Shivalaya combined temple.

Composed by Guru Shankarachya the divine mystical saint whose very words could realise tbe god for people.


मुदाकरात्तमोदकं सदा विमुक्तिसाधकं
कलाधरावतंसकं विलासिलोकरक्षकम् ।
अनायकैकनायकं विनाशितेभदैत्यकं
नताशुभाशुनाशकं नमामि तं विनायकम् ॥१॥

नतेतरातिभीकरं नवोदितार्कभास्वरं
नमत्सुरारिनिर्जरं नताधिकापदुद्धरम् ।
सुरेश्वरं निधीश्वरं गजेश्वरं गणेश्वरं
महेश्वरं तमाश्रये परात्परं निरन्तरम् ॥२॥

समस्तलोकशंकरं निरस्तदैत्यकुञ्जरं
दरेतरोदरं वरं वरेभवक्त्रमक्षरम् ।
कृपाकरं क्षमाकरं मुदाकरं यशस्करं
मनस्करं नमस्कृतां नमस्करोमि भास्वरम् ॥३॥

अकिंचनार्तिमार्जनं चिरन्तनोक्तिभाजनं
पुरारिपूर्वनन्दनं सुरारिगर्वचर्वणम् ।
प्रपञ्चनाशभीषणं धनंजयादिभूषणम्
कपोलदानवारणं भजे पुराणवारणम् ॥४॥

नितान्तकान्तदन्तकान्तिमन्तकान्तकात्मजं
अचिन्त्यरूपमन्तहीनमन्तरायकृन्तनम् ।
हृदन्तरे निरन्तरं वसन्तमेव योगिनां
तमेकदन्तमेव तं विचिन्तयामि सन्ततम् ॥५॥


A beautiful musical rendition by Gurudev SSRS's musical team:



Upadate/Session#2:

The transition of ganapathi/ the transition of stages of human life:

Bala ganapathi(child life) ---> Tharuna ganapathi(teenage form) ---> 
Bhaktha ganapathi(devoted to something) ---> Veera ganapathi(one who is full of veerya and courage and who wields tools) ---> Shakthi ganapathi( the one who has got the suppport of shakthi) ---> Dwija ganapathi( the twice born/ enlightened)

Comments

Popular posts from this blog

GURU PASHUPATI: DISCIPLE OF NAGARAJ MAHAVATHAR GURU BABAJI