GANAPATHI MANTRAS, New update: 15/02/25
(1) PANCHAMUKHI GANAPATI Meaning of panchamukhi: the 5 koshas of the human body: annamaya, pranamaya, manomaya, gnanamaya, vignanmaya, anandamaya. The Ganapati form placed in Devi Mookambika temple in Kollur, Karnataka on banks of Sauparnika river downhills to Kudajadri hills, Western Ghats by Adi Shankaracharya. A Shakti peeeth and Shivalaya combined temple. Composed by Guru Shankarachya the divine mystical saint whose very words could realise tbe god for people. मुदाकरात्तमोदकं सदा विमुक्तिसाधकं कलाधरावतंसकं विलासिलोकरक्षकम् । अनायकैकनायकं विनाशितेभदैत्यकं नताशुभाशुनाशकं नमामि तं विनायकम् ॥१॥ नतेतरातिभीकरं नवोदितार्कभास्वरं नमत्सुरारिनिर्जरं नताधिकापदुद्धरम् । सुरेश्वरं निधीश्वरं गजेश्वरं गणेश्वरं महेश्वरं तमाश्रये परात्परं निरन्तरम् ॥२॥ समस्तलोकशंकरं निरस्तदैत्यकुञ्जरं दरेतरोदरं वरं वरेभवक्त्रमक्षरम् । कृपाकरं ...
Comments